Original

सूतस्त्वधिरथः पुत्रं विवृद्धं समये ततः ।दृष्ट्वा प्रस्थापयामास पुरं वारणसाह्वयम् ॥ १५ ॥

Segmented

सूतः तु अधिरथः पुत्रम् विवृद्धम् समये ततः दृष्ट्वा प्रस्थापयामास पुरम् वारणसाह्वयम्

Analysis

Word Lemma Parse
सूतः सूत pos=n,g=m,c=1,n=s
तु तु pos=i
अधिरथः अधिरथ pos=n,g=m,c=1,n=s
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
विवृद्धम् विवृध् pos=va,g=m,c=2,n=s,f=part
समये समय pos=n,g=m,c=7,n=s
ततः ततस् pos=i
दृष्ट्वा दृश् pos=vi
प्रस्थापयामास प्रस्थापय् pos=v,p=3,n=s,l=lit
पुरम् पुर pos=n,g=n,c=2,n=s
वारणसाह्वयम् वारणसाह्वय pos=n,g=n,c=2,n=s