Original

स ज्येष्ठपुत्रः सूतस्य ववृधेऽङ्गेषु वीर्यवान् ।चारेण विदितश्चासीत्पृथाया दिव्यवर्मभृत् ॥ १४ ॥

Segmented

स ज्येष्ठ-पुत्रः सूतस्य ववृधे ऽङ्गेषु वीर्यवान् चारेण विदितः च आसीत् पृथाया दिव्य-वर्म-भृत्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
ज्येष्ठ ज्येष्ठ pos=a,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
सूतस्य सूत pos=n,g=m,c=6,n=s
ववृधे वृध् pos=v,p=3,n=s,l=lit
ऽङ्गेषु अङ्ग pos=n,g=m,c=7,n=p
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s
चारेण चार pos=n,g=m,c=3,n=s
विदितः विद् pos=va,g=m,c=1,n=s,f=part
pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
पृथाया पृथा pos=n,g=f,c=6,n=s
दिव्य दिव्य pos=a,comp=y
वर्म वर्मन् pos=n,comp=y
भृत् भृत् pos=a,g=m,c=1,n=s