Original

एवं स सूतपुत्रत्वं जगामामितविक्रमः ।वसुषेण इति ख्यातो वृष इत्येव च प्रभुः ॥ १३ ॥

Segmented

एवम् स सूत-पुत्र-त्वम् जगाम अमित-विक्रमः वसुषेण इति ख्यातो वृष इति एव च प्रभुः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
तद् pos=n,g=m,c=1,n=s
सूत सूत pos=n,comp=y
पुत्र पुत्र pos=n,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
जगाम गम् pos=v,p=3,n=s,l=lit
अमित अमित pos=a,comp=y
विक्रमः विक्रम pos=n,g=m,c=1,n=s
वसुषेण वसुषेण pos=n,g=m,c=1,n=s
इति इति pos=i
ख्यातो ख्या pos=va,g=m,c=1,n=s,f=part
वृष वृष pos=n,g=m,c=1,n=s
इति इति pos=i
एव एव pos=i
pos=i
प्रभुः प्रभु pos=n,g=m,c=1,n=s