Original

वसुवर्मधरं दृष्ट्वा तं बालं हेमकुण्डलम् ।नामास्य वसुषेणेति ततश्चक्रुर्द्विजातयः ॥ १२ ॥

Segmented

वसु-वर्म-धरम् दृष्ट्वा तम् बालम् हेम-कुण्डलम् नाम अस्य वसुषेणैः इति ततस् चक्रुः द्विजातयः

Analysis

Word Lemma Parse
वसु वसु pos=n,comp=y
वर्म वर्मन् pos=n,comp=y
धरम् धर pos=a,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
तम् तद् pos=n,g=m,c=2,n=s
बालम् बाल pos=n,g=m,c=2,n=s
हेम हेमन् pos=n,comp=y
कुण्डलम् कुण्डल pos=n,g=m,c=2,n=s
नाम नामन् pos=n,g=n,c=2,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
वसुषेणैः वसुषेण pos=n,g=m,c=8,n=s
इति इति pos=i
ततस् ततस् pos=i
चक्रुः कृ pos=v,p=3,n=p,l=lit
द्विजातयः द्विजाति pos=n,g=m,c=1,n=p