Original

पुपोष चैनं विधिवद्ववृधे स च वीर्यवान् ।ततः प्रभृति चाप्यन्ये प्राभवन्नौरसाः सुताः ॥ ११ ॥

Segmented

पुपोष च एनम् विधिवद् ववृधे स च वीर्यवान् ततः प्रभृति च अपि अन्ये प्राभवन् औरसाः सुताः

Analysis

Word Lemma Parse
पुपोष पुष् pos=v,p=3,n=s,l=lit
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
विधिवद् विधिवत् pos=i
ववृधे वृध् pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
pos=i
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s
ततः ततस् pos=i
प्रभृति प्रभृति pos=i
pos=i
अपि अपि pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
प्राभवन् प्रभू pos=v,p=3,n=p,l=lan
औरसाः औरस pos=n,g=m,c=1,n=p
सुताः सुत pos=n,g=m,c=1,n=p