Original

प्रतिजग्राह तं राधा विधिवद्दिव्यरूपिणम् ।पुत्रं कमलगर्भाभं देवगर्भं श्रिया वृतम् ॥ १० ॥

Segmented

प्रतिजग्राह तम् राधा विधिवद् दिव्य-रूपिणम् पुत्रम् कमल-गर्भ-आभम् देव-गर्भम् श्रिया वृतम्

Analysis

Word Lemma Parse
प्रतिजग्राह प्रतिग्रह् pos=v,p=3,n=s,l=lit
तम् तद् pos=n,g=m,c=2,n=s
राधा राधा pos=n,g=f,c=1,n=s
विधिवद् विधिवत् pos=i
दिव्य दिव्य pos=a,comp=y
रूपिणम् रूपिन् pos=a,g=m,c=2,n=s
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
कमल कमल pos=n,comp=y
गर्भ गर्भ pos=n,comp=y
आभम् आभ pos=a,g=m,c=2,n=s
देव देव pos=n,comp=y
गर्भम् गर्भ pos=n,g=m,c=2,n=s
श्रिया श्री pos=n,g=f,c=3,n=s
वृतम् वृ pos=va,g=n,c=1,n=s,f=part