Original

वैशंपायन उवाच ।एतस्मिन्नेव काले तु धृतराष्ट्रस्य वै सखा ।सूतोऽधिरथ इत्येव सदारो जाह्नवीं ययौ ॥ १ ॥

Segmented

वैशम्पायन उवाच एतस्मिन् एव काले तु धृतराष्ट्रस्य वै सखा सूतो ऽधिरथ इति एव स दारः जाह्नवीम् ययौ

Analysis

Word Lemma Parse
वैशम्पायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एतस्मिन् एतद् pos=n,g=m,c=7,n=s
एव एव pos=i
काले काल pos=n,g=m,c=7,n=s
तु तु pos=i
धृतराष्ट्रस्य धृतराष्ट्र pos=n,g=m,c=6,n=s
वै वै pos=i
सखा सखि pos=n,g=,c=1,n=s
सूतो सूत pos=n,g=m,c=1,n=s
ऽधिरथ अधिरथ pos=n,g=m,c=1,n=s
इति इति pos=i
एव एव pos=i
pos=i
दारः दार pos=n,g=m,c=1,n=s
जाह्नवीम् जाह्नवी pos=n,g=f,c=2,n=s
ययौ या pos=v,p=3,n=s,l=lit