Original

योगात्कृत्वा द्विधात्मानमाजगाम तताप च ।आबभाषे ततः कुन्तीं साम्ना परमवल्गुना ॥ ९ ॥

Segmented

योगात् कृत्वा द्विधा आत्मानम् आजगाम तताप च आबभाषे ततः कुन्तीम् साम्ना परम-वल्गुना

Analysis

Word Lemma Parse
योगात् योग pos=n,g=m,c=5,n=s
कृत्वा कृ pos=vi
द्विधा द्विधा pos=i
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
आजगाम आगम् pos=v,p=3,n=s,l=lit
तताप तप् pos=v,p=3,n=s,l=lit
pos=i
आबभाषे आभाष् pos=v,p=3,n=s,l=lit
ततः ततस् pos=i
कुन्तीम् कुन्ती pos=n,g=f,c=2,n=s
साम्ना सामन् pos=n,g=n,c=3,n=s
परम परम pos=a,comp=y
वल्गुना वल्गु pos=a,g=n,c=3,n=s