Original

प्राणानुपस्पृश्य तदा आजुहाव दिवाकरम् ।आजगाम ततो राजंस्त्वरमाणो दिवाकरः ॥ ७ ॥

Segmented

प्राणान् उपस्पृश्य तदा आजुहाव दिवाकरम् आजगाम ततो राजन् त्वरमाणः दिवाकरः

Analysis

Word Lemma Parse
प्राणान् प्राण pos=n,g=m,c=2,n=p
उपस्पृश्य उपस्पृश् pos=vi
तदा तदा pos=i
आजुहाव आह्वा pos=v,p=3,n=s,l=lit
दिवाकरम् दिवाकर pos=n,g=m,c=2,n=s
आजगाम आगम् pos=v,p=3,n=s,l=lit
ततो ततस् pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
त्वरमाणः त्वर् pos=va,g=m,c=1,n=s,f=part
दिवाकरः दिवाकर pos=n,g=m,c=1,n=s