Original

तस्याः कौतूहलं त्वासीन्मन्त्रं प्रति नराधिप ।आह्वानमकरोत्साथ तस्य देवस्य भामिनी ॥ ६ ॥

Segmented

तस्याः कौतूहलम् तु आसीत् मन्त्रम् प्रति नर-अधिपैः आह्वानम् अकरोत् सा अथ तस्य देवस्य भामिनी

Analysis

Word Lemma Parse
तस्याः तद् pos=n,g=f,c=6,n=s
कौतूहलम् कौतूहल pos=n,g=n,c=1,n=s
तु तु pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
मन्त्रम् मन्त्र pos=n,g=n,c=2,n=s
प्रति प्रति pos=i
नर नर pos=n,comp=y
अधिपैः अधिप pos=n,g=m,c=8,n=s
आह्वानम् आह्वान pos=n,g=n,c=2,n=s
अकरोत् कृ pos=v,p=3,n=s,l=lan
सा तद् pos=n,g=f,c=1,n=s
अथ अथ pos=i
तस्य तद् pos=n,g=m,c=6,n=s
देवस्य देव pos=n,g=m,c=6,n=s
भामिनी भामिनी pos=n,g=f,c=1,n=s