Original

तस्या दृष्टिरभूद्दिव्या सापश्यद्दिव्यदर्शनम् ।आमुक्तकवचं देवं कुण्डलाभ्यां विभूषितम् ॥ ५ ॥

Segmented

तस्या दृष्टिः अभूद् दिव्या सा अपश्यत् दिव्य-दर्शनम् आमुक्त-कवचम् देवम् कुण्डलाभ्याम् विभूषितम्

Analysis

Word Lemma Parse
तस्या तद् pos=n,g=f,c=6,n=s
दृष्टिः दृष्टि pos=n,g=f,c=1,n=s
अभूद् भू pos=v,p=3,n=s,l=lun
दिव्या दिव्य pos=a,g=f,c=1,n=s
सा तद् pos=n,g=f,c=1,n=s
अपश्यत् पश् pos=v,p=3,n=s,l=lan
दिव्य दिव्य pos=a,comp=y
दर्शनम् दर्शन pos=n,g=n,c=2,n=s
आमुक्त आमुच् pos=va,comp=y,f=part
कवचम् कवच pos=n,g=m,c=2,n=s
देवम् देव pos=n,g=m,c=2,n=s
कुण्डलाभ्याम् कुण्डल pos=n,g=n,c=3,n=d
विभूषितम् विभूषय् pos=va,g=m,c=2,n=s,f=part