Original

अथोद्यन्तं सहस्रांशुं पृथा दीप्तं ददर्श ह ।न ततर्प च रूपेण भानोः संध्यागतस्य सा ॥ ४ ॥

Segmented

अथ उद्यन्तम् सहस्रांशुम् पृथा दीप्तम् ददर्श ह न ततर्प च रूपेण भानोः संध्या-गतस्य सा

Analysis

Word Lemma Parse
अथ अथ pos=i
उद्यन्तम् उदि pos=va,g=m,c=2,n=s,f=part
सहस्रांशुम् सहस्रांशु pos=n,g=m,c=2,n=s
पृथा पृथा pos=n,g=f,c=1,n=s
दीप्तम् दीप् pos=va,g=m,c=2,n=s,f=part
ददर्श दृश् pos=v,p=3,n=s,l=lit
pos=i
pos=i
ततर्प तृप् pos=v,p=3,n=s,l=lit
pos=i
रूपेण रूप pos=n,g=n,c=3,n=s
भानोः भानु pos=n,g=m,c=6,n=s
संध्या संध्या pos=n,comp=y
गतस्य गम् pos=va,g=m,c=6,n=s,f=part
सा तद् pos=n,g=f,c=1,n=s