Original

सा त्वं मया समागच्छ पुत्रं लप्स्यसि मादृशम् ।विशिष्टा सर्वलोकेषु भविष्यसि च भामिनि ॥ २६ ॥

Segmented

सा त्वम् मया समागच्छ पुत्रम् लप्स्यसि मादृशम् विशिष्टा सर्व-लोकेषु भविष्यसि च भामिनि

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
समागच्छ समागम् pos=v,p=2,n=s,l=lot
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
लप्स्यसि लभ् pos=v,p=2,n=s,l=lrt
मादृशम् मादृश pos=a,g=m,c=2,n=s
विशिष्टा विशिष् pos=va,g=f,c=1,n=s,f=part
सर्व सर्व pos=n,comp=y
लोकेषु लोक pos=n,g=m,c=7,n=p
भविष्यसि भू pos=v,p=2,n=s,l=lrt
pos=i
भामिनि भामिनी pos=n,g=f,c=8,n=s