Original

न चापि युक्तं गन्तुं हि मया मिथ्याकृतेन वै ।गमिष्याम्यनवद्याङ्गि लोके समवहास्यताम् ।सर्वेषां विबुधानां च वक्तव्यः स्यामहं शुभे ॥ २५ ॥

Segmented

न च अपि युक्तम् गन्तुम् हि मया मिथ्याकृतेन वै गमिष्यामि अनवद्याङ्गे लोके समवहस्-ताम् सर्वेषाम् विबुधानाम् च वक्तव्यः स्याम् अहम् शुभे

Analysis

Word Lemma Parse
pos=i
pos=i
अपि अपि pos=i
युक्तम् युज् pos=va,g=n,c=1,n=s,f=part
गन्तुम् गम् pos=vi
हि हि pos=i
मया मद् pos=n,g=,c=3,n=s
मिथ्याकृतेन मिथ्याकृत pos=a,g=m,c=3,n=s
वै वै pos=i
गमिष्यामि गम् pos=v,p=1,n=s,l=lrt
अनवद्याङ्गे अनवद्याङ्ग pos=a,g=f,c=8,n=s
लोके लोक pos=n,g=m,c=7,n=s
समवहस् समवहस् pos=va,comp=y,f=krtya
ताम् ता pos=n,g=f,c=2,n=s
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
विबुधानाम् विबुध pos=n,g=m,c=6,n=p
pos=i
वक्तव्यः वच् pos=va,g=m,c=1,n=s,f=krtya
स्याम् अस् pos=v,p=1,n=s,l=vidhilin
अहम् मद् pos=n,g=,c=1,n=s
शुभे शुभ pos=a,g=f,c=8,n=s