Original

सूर्य उवाच ।बालेति कृत्वानुनयं तवाहं ददानि नान्यानुनयं लभेत ।आत्मप्रदानं कुरु कुन्तिकन्ये शान्तिस्तवैवं हि भवेच्च भीरु ॥ २४ ॥

Segmented

सूर्य उवाच बाला इति कृत्वा अनुनयम् ते अहम् ददानि न अन्य-अनुनयम् लभेत आत्म-प्रदानम् कुरु कुन्ति-कन्ये शान्तिस् ते एवम् हि भवेत् च भीरु

Analysis

Word Lemma Parse
सूर्य सूर्य pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
बाला बाला pos=n,g=f,c=1,n=s
इति इति pos=i
कृत्वा कृ pos=vi
अनुनयम् अनुनय pos=n,g=m,c=2,n=s
ते त्वद् pos=n,g=,c=6,n=s
अहम् मद् pos=n,g=,c=1,n=s
ददानि दा pos=v,p=1,n=s,l=lot
pos=i
अन्य अन्य pos=n,comp=y
अनुनयम् अनुनय pos=n,g=m,c=2,n=s
लभेत लभ् pos=v,p=3,n=s,l=vidhilin
आत्म आत्मन् pos=n,comp=y
प्रदानम् प्रदान pos=n,g=n,c=2,n=s
कुरु कृ pos=v,p=2,n=s,l=lot
कुन्ति कुन्ति pos=n,comp=y
कन्ये कन्या pos=n,g=f,c=1,n=d
शान्तिस् शान्ति pos=n,g=f,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
एवम् एवम् pos=i
हि हि pos=i
भवेत् भू pos=v,p=3,n=s,l=vidhilin
pos=i
भीरु भीरु pos=a,g=f,c=8,n=s