Original

मया मन्त्रबलं ज्ञातुमाहूतस्त्वं विभावसो ।बाल्याद्बालेति कृत्वा तत्क्षन्तुमर्हसि मे विभो ॥ २३ ॥

Segmented

मया मन्त्र-बलम् ज्ञातुम् आहूतस् त्वम् विभावसो बाल्याद् बाला इति कृत्वा तत् क्षन्तुम् अर्हसि मे विभो

Analysis

Word Lemma Parse
मया मद् pos=n,g=,c=3,n=s
मन्त्र मन्त्र pos=n,comp=y
बलम् बल pos=n,g=n,c=2,n=s
ज्ञातुम् ज्ञा pos=vi
आहूतस् आह्वा pos=va,g=m,c=1,n=s,f=part
त्वम् त्वद् pos=n,g=,c=1,n=s
विभावसो विभावसु pos=n,g=m,c=8,n=s
बाल्याद् बाल्य pos=n,g=n,c=5,n=s
बाला बाला pos=n,g=f,c=1,n=s
इति इति pos=i
कृत्वा कृ pos=vi
तत् तद् pos=n,g=n,c=2,n=s
क्षन्तुम् क्षम् pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat
मे मद् pos=n,g=,c=6,n=s
विभो विभु pos=a,g=m,c=8,n=s