Original

पिता माता गुरवश्चैव येऽन्ये देहस्यास्य प्रभवन्ति प्रदाने ।नाहं धर्मं लोपयिष्यामि लोके स्त्रीणां वृत्तं पूज्यते देहरक्षा ॥ २२ ॥

Segmented

पिता माता गुरवः च एव ये ऽन्ये देहस्य अस्य प्रभवन्ति प्रदाने न अहम् धर्मम् लोपयिष्यामि लोके स्त्रीणाम् वृत्तम् पूज्यते देह-रक्षा

Analysis

Word Lemma Parse
पिता पितृ pos=n,g=m,c=1,n=s
माता मातृ pos=n,g=f,c=1,n=s
गुरवः गुरु pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
ये यद् pos=n,g=m,c=1,n=p
ऽन्ये अन्य pos=n,g=m,c=1,n=p
देहस्य देह pos=n,g=m,c=6,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
प्रभवन्ति प्रभू pos=v,p=3,n=p,l=lat
प्रदाने प्रदान pos=n,g=n,c=7,n=s
pos=i
अहम् मद् pos=n,g=,c=1,n=s
धर्मम् धर्म pos=n,g=m,c=2,n=s
लोपयिष्यामि लोपय् pos=v,p=1,n=s,l=lrt
लोके लोक pos=n,g=m,c=7,n=s
स्त्रीणाम् स्त्री pos=n,g=f,c=6,n=p
वृत्तम् वृत्त pos=n,g=n,c=1,n=s
पूज्यते पूजय् pos=v,p=3,n=s,l=lat
देह देह pos=n,comp=y
रक्षा रक्षा pos=n,g=f,c=1,n=s