Original

सा तान्दृष्ट्वा व्रीडमानेव बाला सूर्यं देवी वचनं प्राह भीता ।गच्छ त्वं वै गोपते स्वं विमानं कन्याभावाद्दुःख एषोपचारः ॥ २१ ॥

Segmented

सा तान् दृष्ट्वा व्रीड् इव बाला सूर्यम् देवी वचनम् प्राह भीता गच्छ त्वम् वै गोपते स्वम् विमानम् कन्या-भावात् दुःख एष उपचारः

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
तान् तद् pos=n,g=m,c=2,n=p
दृष्ट्वा दृश् pos=vi
व्रीड् व्रीड् pos=va,g=f,c=1,n=s,f=part
इव इव pos=i
बाला बाल pos=a,g=f,c=1,n=s
सूर्यम् सूर्य pos=n,g=m,c=2,n=s
देवी देवी pos=n,g=f,c=1,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
प्राह प्राह् pos=v,p=3,n=s,l=lit
भीता भी pos=va,g=f,c=1,n=s,f=part
गच्छ गम् pos=v,p=2,n=s,l=lot
त्वम् त्वद् pos=n,g=,c=1,n=s
वै वै pos=i
गोपते गोपति pos=n,g=m,c=8,n=s
स्वम् स्व pos=a,g=n,c=2,n=s
विमानम् विमान pos=n,g=n,c=2,n=s
कन्या कन्या pos=n,comp=y
भावात् भाव pos=n,g=m,c=5,n=s
दुःख दुःख pos=a,g=m,c=1,n=s
एष एतद् pos=n,g=m,c=1,n=s
उपचारः उपचार pos=n,g=m,c=1,n=s