Original

वैशंपायन उवाच ।ततोऽपश्यत्त्रिदशान्राजपुत्री सर्वानेव स्वेषु धिष्ण्येषु खस्थान् ।प्रभासन्तं भानुमन्तं महान्तं यथादित्यं रोचमानं तथैव ॥ २० ॥

Segmented

वैशम्पायन उवाच ततो ऽपश्यत् त्रिदशान् राज-पुत्री सर्वान् एव स्वेषु धिष्ण्येषु ख-स्थान् प्रभासन्तम् भानुमन्तम् महान्तम् यथा आदित्यम् रोचमानम् तथा एव

Analysis

Word Lemma Parse
वैशम्पायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततो ततस् pos=i
ऽपश्यत् पश् pos=v,p=3,n=s,l=lan
त्रिदशान् त्रिदश pos=n,g=m,c=2,n=p
राज राजन् pos=n,comp=y
पुत्री पुत्री pos=n,g=f,c=1,n=s
सर्वान् सर्व pos=n,g=m,c=2,n=p
एव एव pos=i
स्वेषु स्व pos=a,g=n,c=7,n=p
धिष्ण्येषु धिष्ण्य pos=n,g=n,c=7,n=p
pos=n,comp=y
स्थान् स्थ pos=a,g=m,c=2,n=p
प्रभासन्तम् प्रभास् pos=va,g=m,c=2,n=s,f=part
भानुमन्तम् भानुमत् pos=a,g=m,c=2,n=s
महान्तम् महत् pos=a,g=m,c=2,n=s
यथा यथा pos=i
आदित्यम् आदित्य pos=n,g=m,c=2,n=s
रोचमानम् रुच् pos=va,g=m,c=2,n=s,f=part
तथा तथा pos=i
एव एव pos=i