Original

अयं वै कीदृशस्तेन मम दत्तो महात्मना ।मन्त्रग्रामो बलं तस्य ज्ञास्ये नातिचिरादिव ॥ २ ॥

Segmented

अयम् वै कीदृशः तेन मम दत्तो महात्मना मन्त्र-ग्रामः बलम् तस्य ज्ञास्ये न अति चिरात् इव

Analysis

Word Lemma Parse
अयम् इदम् pos=n,g=m,c=1,n=s
वै वै pos=i
कीदृशः कीदृश pos=a,g=m,c=1,n=s
तेन तद् pos=n,g=m,c=3,n=s
मम मद् pos=n,g=,c=6,n=s
दत्तो दा pos=va,g=m,c=1,n=s,f=part
महात्मना महात्मन् pos=a,g=m,c=3,n=s
मन्त्र मन्त्र pos=n,comp=y
ग्रामः ग्राम pos=n,g=m,c=1,n=s
बलम् बल pos=n,g=n,c=2,n=s
तस्य तद् pos=n,g=m,c=6,n=s
ज्ञास्ये ज्ञा pos=v,p=1,n=s,l=lrt
pos=i
अति अति pos=i
चिरात् चिरात् pos=i
इव इव pos=i