Original

पश्य चैनान्सुरगणान्दिव्यं चक्षुरिदं हि ते ।पूर्वमेव मया दत्तं दृष्टवत्यसि येन माम् ॥ १९ ॥

Segmented

पश्य च एनान् सुर-गणान् दिव्यम् चक्षुः इदम् हि ते पूर्वम् एव मया दत्तम् दृष्टा असि येन माम्

Analysis

Word Lemma Parse
पश्य पश् pos=v,p=2,n=s,l=lot
pos=i
एनान् एनद् pos=n,g=m,c=2,n=p
सुर सुर pos=n,comp=y
गणान् गण pos=n,g=m,c=2,n=p
दिव्यम् दिव्य pos=a,g=n,c=1,n=s
चक्षुः चक्षुस् pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
हि हि pos=i
ते त्वद् pos=n,g=,c=4,n=s
पूर्वम् पूर्वम् pos=i
एव एव pos=i
मया मद् pos=n,g=,c=3,n=s
दत्तम् दा pos=va,g=n,c=1,n=s,f=part
दृष्टा दृश् pos=va,g=f,c=1,n=s,f=part
असि अस् pos=v,p=2,n=s,l=lat
येन यद् pos=n,g=n,c=3,n=s
माम् मद् pos=n,g=,c=2,n=s