Original

एते हि विबुधाः सर्वे पुरंदरमुखा दिवि ।त्वया प्रलब्धं पश्यन्ति स्मयन्त इव भामिनि ॥ १८ ॥

Segmented

एते हि विबुधाः सर्वे पुरन्दर-मुखाः दिवि त्वया प्रलब्धम् पश्यन्ति स्मयन्त इव भामिनि

Analysis

Word Lemma Parse
एते एतद् pos=n,g=m,c=1,n=p
हि हि pos=i
विबुधाः विबुध pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
पुरन्दर पुरंदर pos=n,comp=y
मुखाः मुख pos=n,g=m,c=1,n=p
दिवि दिव् pos=n,g=m,c=7,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
प्रलब्धम् प्रलभ् pos=va,g=m,c=2,n=s,f=part
पश्यन्ति दृश् pos=v,p=3,n=p,l=lat
स्मयन्त स्मि pos=v,p=3,n=p,l=lat
इव इव pos=i
भामिनि भामिनी pos=n,g=f,c=8,n=s