Original

तस्य च ब्राह्मणस्याद्य योऽसौ मन्त्रमदात्तव ।शीलवृत्तमविज्ञाय धास्यामि विनयं परम् ॥ १७ ॥

Segmented

तस्य च ब्राह्मणस्य अद्य यो ऽसौ मन्त्रम् अदात् तव शील-वृत्तम् अ विज्ञाय धास्यामि विनयम् परम्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
pos=i
ब्राह्मणस्य ब्राह्मण pos=n,g=m,c=6,n=s
अद्य अद्य pos=i
यो यद् pos=n,g=m,c=1,n=s
ऽसौ अदस् pos=n,g=m,c=1,n=s
मन्त्रम् मन्त्र pos=n,g=n,c=2,n=s
अदात् दा pos=v,p=3,n=s,l=lun
तव त्वद् pos=n,g=,c=6,n=s
शील शील pos=n,comp=y
वृत्तम् वृत्त pos=n,g=n,c=2,n=s
pos=i
विज्ञाय विज्ञा pos=vi
धास्यामि धा pos=v,p=1,n=s,l=lrt
विनयम् विनय pos=n,g=m,c=2,n=s
परम् पर pos=n,g=m,c=2,n=s