Original

त्वत्कृते तान्प्रधक्ष्यामि सर्वानपि न संशयः ।पितरं चैव ते मूढं यो न वेत्ति तवानयम् ॥ १६ ॥

Segmented

त्वद्-कृते तान् प्रधक्ष्यामि सर्वान् अपि न संशयः पितरम् च एव ते मूढम् यो न वेत्ति ते अनयम्

Analysis

Word Lemma Parse
त्वद् त्वद् pos=n,comp=y
कृते कृत pos=n,g=n,c=7,n=s
तान् तद् pos=n,g=m,c=2,n=p
प्रधक्ष्यामि प्रदह् pos=v,p=1,n=s,l=lrt
सर्वान् सर्व pos=n,g=m,c=2,n=p
अपि अपि pos=i
pos=i
संशयः संशय pos=n,g=m,c=1,n=s
पितरम् पितृ pos=n,g=m,c=2,n=s
pos=i
एव एव pos=i
ते त्वद् pos=n,g=,c=6,n=s
मूढम् मुह् pos=va,g=m,c=2,n=s,f=part
यो यद् pos=n,g=m,c=1,n=s
pos=i
वेत्ति विद् pos=v,p=3,n=s,l=lat
ते त्वद् pos=n,g=,c=6,n=s
अनयम् अनय pos=n,g=m,c=2,n=s