Original

अथ गच्छाम्यहं भद्रे त्वयासंगम्य सुस्मिते ।शप्स्यामि त्वामहं क्रुद्धो ब्राह्मणं पितरं च ते ॥ १५ ॥

Segmented

अथ गच्छामि अहम् भद्रे त्वया अ संगत्य सु स्मिते शप्स्यामि त्वाम् अहम् क्रुद्धो ब्राह्मणम् पितरम् च ते

Analysis

Word Lemma Parse
अथ अथ pos=i
गच्छामि गम् pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s
भद्रे भद्र pos=a,g=f,c=8,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
pos=i
संगत्य संगम् pos=vi
सु सु pos=i
स्मिते स्मित pos=n,g=f,c=8,n=s
शप्स्यामि शप् pos=v,p=1,n=s,l=lrt
त्वाम् त्वद् pos=n,g=,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
क्रुद्धो क्रुध् pos=va,g=m,c=1,n=s,f=part
ब्राह्मणम् ब्राह्मण pos=n,g=m,c=2,n=s
पितरम् पितृ pos=n,g=m,c=2,n=s
pos=i
ते त्वद् pos=n,g=,c=6,n=s