Original

तवाभिसंधिः सुभगे सूर्यात्पुत्रो भवेदिति ।वीर्येणाप्रतिमो लोके कवची कुण्डलीति च ॥ १३ ॥

Segmented

ते अभिसंधि सुभगे सूर्यात् पुत्रो भवेद् इति वीर्येण अप्रतिमः लोके कवची कुण्डली इति च

Analysis

Word Lemma Parse
ते त्वद् pos=n,g=,c=6,n=s
अभिसंधि अभिसंधि pos=n,g=m,c=1,n=s
सुभगे सुभग pos=a,g=f,c=8,n=s
सूर्यात् सूर्य pos=n,g=m,c=5,n=s
पुत्रो पुत्र pos=n,g=m,c=1,n=s
भवेद् भू pos=v,p=3,n=s,l=vidhilin
इति इति pos=i
वीर्येण वीर्य pos=n,g=n,c=3,n=s
अप्रतिमः अप्रतिम pos=a,g=m,c=1,n=s
लोके लोक pos=n,g=m,c=7,n=s
कवची कवचिन् pos=a,g=m,c=1,n=s
कुण्डली कुण्डलिन् pos=a,g=m,c=1,n=s
इति इति pos=i
pos=i