Original

सूर्य उवाच ।गमिष्येऽहं यथा मां त्वं ब्रवीषि तनुमध्यमे ।न तु देवं समाहूय न्याय्यं प्रेषयितुं वृथा ॥ १२ ॥

Segmented

सूर्य उवाच गमिष्ये ऽहम् यथा माम् त्वम् ब्रवीषि तनु-मध्यमे न तु देवम् समाहूय न्याय्यम् प्रेषयितुम् वृथा

Analysis

Word Lemma Parse
सूर्य सूर्य pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
गमिष्ये गम् pos=v,p=1,n=s,l=lrt
ऽहम् मद् pos=n,g=,c=1,n=s
यथा यथा pos=i
माम् मद् pos=n,g=,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
ब्रवीषि ब्रू pos=v,p=2,n=s,l=lat
तनु तनु pos=a,comp=y
मध्यमे मध्यम pos=n,g=f,c=8,n=s
pos=i
तु तु pos=i
देवम् देव pos=n,g=m,c=2,n=s
समाहूय समाह्वा pos=vi
न्याय्यम् न्याय्य pos=a,g=n,c=1,n=s
प्रेषयितुम् प्रेषय् pos=vi
वृथा वृथा pos=i