Original

कुन्त्युवाच ।गम्यतां भगवंस्तत्र यतोऽसि समुपागतः ।कौतूहलात्समाहूतः प्रसीद भगवन्निति ॥ ११ ॥

Segmented

कुन्ती उवाच गम्यताम् भगवन् तत्र यतो ऽसि समुपागतः कौतूहलात् समाहूतः प्रसीद भगवन्न् इति

Analysis

Word Lemma Parse
कुन्ती कुन्ती pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
गम्यताम् गम् pos=v,p=3,n=s,l=lot
भगवन् भगवत् pos=a,g=m,c=8,n=s
तत्र तत्र pos=i
यतो यतस् pos=i
ऽसि अस् pos=v,p=2,n=s,l=lat
समुपागतः समुपागम् pos=va,g=m,c=1,n=s,f=part
कौतूहलात् कौतूहल pos=n,g=n,c=5,n=s
समाहूतः समाह्वा pos=va,g=m,c=1,n=s,f=part
प्रसीद प्रसद् pos=v,p=2,n=s,l=lot
भगवन्न् भगवत् pos=a,g=m,c=8,n=s
इति इति pos=i