Original

वैशंपायन उवाच ।गते तस्मिन्द्विजश्रेष्ठे कस्मिंश्चित्कालपर्यये ।चिन्तयामास सा कन्या मन्त्रग्रामबलाबलम् ॥ १ ॥

Segmented

वैशम्पायन उवाच गते तस्मिन् द्विजश्रेष्ठे कस्मिंश्चित् काल-पर्यये चिन्तयामास सा कन्या मन्त्र-ग्राम-बलाबलम्

Analysis

Word Lemma Parse
वैशम्पायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
गते गम् pos=va,g=m,c=7,n=s,f=part
तस्मिन् तद् pos=n,g=m,c=7,n=s
द्विजश्रेष्ठे द्विजश्रेष्ठ pos=n,g=m,c=7,n=s
कस्मिंश्चित् कश्चित् pos=n,g=m,c=7,n=s
काल काल pos=n,comp=y
पर्यये पर्यय pos=n,g=m,c=7,n=s
चिन्तयामास चिन्तय् pos=v,p=3,n=s,l=lit
सा तद् pos=n,g=f,c=1,n=s
कन्या कन्या pos=n,g=f,c=1,n=s
मन्त्र मन्त्र pos=n,comp=y
ग्राम ग्राम pos=n,comp=y
बलाबलम् बलाबल pos=n,g=n,c=2,n=s