Original

अवज्ञाय हि तं भृत्या भजन्ते बहुदोषताम् ।आदातुं चास्य वित्तानि प्रार्थयन्तेऽल्पचेतसः ॥ ९ ॥

Segmented

अवज्ञाय हि तम् भृत्या भजन्ते बहु-दोषताम् आदातुम् च अस्य वित्तानि प्रार्थयन्ते अल्प-चेतसः

Analysis

Word Lemma Parse
अवज्ञाय अवज्ञा pos=vi
हि हि pos=i
तम् तद् pos=n,g=m,c=2,n=s
भृत्या भृत्य pos=n,g=m,c=1,n=p
भजन्ते भज् pos=v,p=3,n=p,l=lat
बहु बहु pos=a,comp=y
दोषताम् दोषता pos=n,g=f,c=2,n=s
आदातुम् आदा pos=vi
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
वित्तानि वित्त pos=n,g=n,c=2,n=p
प्रार्थयन्ते प्रार्थय् pos=v,p=3,n=p,l=lat
अल्प अल्प pos=a,comp=y
चेतसः चेतस् pos=n,g=m,c=1,n=p