Original

सर्वभूतानि चाप्यस्य न नमन्ते कदाचन ।तस्मान्नित्यं क्षमा तात पण्डितैरपवादिता ॥ ८ ॥

Segmented

सर्व-भूतानि च अपि अस्य न नमन्ते कदाचन तस्मान् नित्यम् क्षमा तात पण्डितैः अपवादिता

Analysis

Word Lemma Parse
सर्व सर्व pos=n,comp=y
भूतानि भूत pos=n,g=n,c=1,n=p
pos=i
अपि अपि pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
pos=i
नमन्ते नम् pos=v,p=3,n=p,l=lat
कदाचन कदाचन pos=i
तस्मान् तद् pos=n,g=n,c=5,n=s
नित्यम् नित्यम् pos=i
क्षमा क्षमा pos=n,g=f,c=1,n=s
तात तात pos=n,g=m,c=8,n=s
पण्डितैः पण्डित pos=n,g=m,c=3,n=p
अपवादिता अपवादय् pos=va,g=f,c=1,n=s,f=part