Original

यो नित्यं क्षमते तात बहून्दोषान्स विन्दति ।भृत्याः परिभवन्त्येनमुदासीनास्तथैव च ॥ ७ ॥

Segmented

यो नित्यम् क्षमते तात बहून् दोषान् स विन्दति भृत्याः परिभवन्ति एनम् उदासीनास् तथा एव च

Analysis

Word Lemma Parse
यो यद् pos=n,g=m,c=1,n=s
नित्यम् नित्यम् pos=i
क्षमते क्षम् pos=v,p=3,n=s,l=lat
तात तात pos=n,g=m,c=8,n=s
बहून् बहु pos=a,g=m,c=2,n=p
दोषान् दोष pos=n,g=m,c=2,n=p
तद् pos=n,g=m,c=1,n=s
विन्दति विद् pos=v,p=3,n=s,l=lat
भृत्याः भृत्य pos=n,g=m,c=1,n=p
परिभवन्ति परिभू pos=v,p=3,n=p,l=lat
एनम् एनद् pos=n,g=m,c=2,n=s
उदासीनास् उदासीन pos=n,g=m,c=1,n=p
तथा तथा pos=i
एव एव pos=i
pos=i