Original

प्रह्लाद उवाच ।न श्रेयः सततं तेजो न नित्यं श्रेयसी क्षमा ।इति तात विजानीहि द्वयमेतदसंशयम् ॥ ६ ॥

Segmented

प्रह्लाद उवाच न श्रेयः सततम् तेजो न नित्यम् श्रेयसी क्षमा इति तात विजानीहि द्वयम् एतद् असंशयम्

Analysis

Word Lemma Parse
प्रह्लाद प्रह्लाद pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
श्रेयः श्रेयस् pos=n,g=n,c=1,n=s
सततम् सततम् pos=i
तेजो तेजस् pos=n,g=n,c=1,n=s
pos=i
नित्यम् नित्यम् pos=i
श्रेयसी श्रेयस् pos=a,g=f,c=1,n=s
क्षमा क्षमा pos=n,g=f,c=1,n=s
इति इति pos=i
तात तात pos=n,g=m,c=8,n=s
विजानीहि विज्ञा pos=v,p=2,n=s,l=lot
द्वयम् द्वय pos=n,g=n,c=1,n=s
एतद् एतद् pos=n,g=n,c=1,n=s
असंशयम् असंशय pos=a,g=n,c=1,n=s