Original

तस्मै प्रोवाच तत्सर्वमेवं पृष्टः पितामहः ।सर्वनिश्चयवित्प्राज्ञः संशयं परिपृच्छते ॥ ५ ॥

Segmented

तस्मै प्रोवाच तत् सर्वम् एवम् पृष्टः पितामहः सर्व-निश्चय-विद् प्राज्ञः संशयम् परिपृच्छते

Analysis

Word Lemma Parse
तस्मै तद् pos=n,g=m,c=4,n=s
प्रोवाच प्रवच् pos=v,p=3,n=s,l=lit
तत् तद् pos=n,g=n,c=2,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
एवम् एवम् pos=i
पृष्टः प्रच्छ् pos=va,g=m,c=1,n=s,f=part
पितामहः पितामह pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
निश्चय निश्चय pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s
प्राज्ञः प्राज्ञ pos=a,g=m,c=1,n=s
संशयम् संशय pos=n,g=m,c=2,n=s
परिपृच्छते परिप्रच्छ् pos=va,g=m,c=4,n=s,f=part