Original

मृदुर्भवत्यवज्ञातस्तीक्ष्णादुद्विजते जनः ।काले प्राप्ते द्वयं ह्येतद्यो वेद स महीपतिः ॥ ३५ ॥

Segmented

मृदुः भवत्य् अवज्ञातस् तीक्ष्णाद् उद्विजते जनः काले प्राप्ते द्वयम् हि एतत् यो वेद स महीपतिः

Analysis

Word Lemma Parse
मृदुः मृदु pos=a,g=m,c=1,n=s
भवत्य् भू pos=v,p=3,n=s,l=lat
अवज्ञातस् अवज्ञा pos=va,g=m,c=1,n=s,f=part
तीक्ष्णाद् तीक्ष्ण pos=a,g=m,c=5,n=s
उद्विजते उद्विज् pos=v,p=3,n=s,l=lat
जनः जन pos=n,g=m,c=1,n=s
काले काल pos=n,g=m,c=7,n=s
प्राप्ते प्राप् pos=va,g=m,c=7,n=s,f=part
द्वयम् द्वय pos=n,g=n,c=2,n=s
हि हि pos=i
एतत् एतद् pos=n,g=n,c=2,n=s
यो यद् pos=n,g=m,c=1,n=s
वेद विद् pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
महीपतिः महीपति pos=n,g=m,c=1,n=s