Original

न हि कश्चित्क्षमाकालो विद्यतेऽद्य कुरून्प्रति ।तेजसश्चागते काले तेज उत्स्रष्टुमर्हसि ॥ ३४ ॥

Segmented

न हि कश्चित् क्षमा-कालः विद्यते ऽद्य कुरून् प्रति तेजसः च आगते काले तेज उत्स्रष्टुम् अर्हसि

Analysis

Word Lemma Parse
pos=i
हि हि pos=i
कश्चित् कश्चित् pos=n,g=m,c=1,n=s
क्षमा क्षमा pos=n,comp=y
कालः काल pos=n,g=m,c=1,n=s
विद्यते विद् pos=v,p=3,n=s,l=lat
ऽद्य अद्य pos=i
कुरून् कुरु pos=n,g=m,c=2,n=p
प्रति प्रति pos=i
तेजसः तेजस् pos=n,g=n,c=6,n=s
pos=i
आगते आगम् pos=va,g=m,c=7,n=s,f=part
काले काल pos=n,g=m,c=7,n=s
तेज तेजस् pos=n,g=n,c=2,n=s
उत्स्रष्टुम् उत्सृज् pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat