Original

द्रौपद्युवाच ।तदहं तेजसः कालं तव मन्ये नराधिप ।धार्तराष्ट्रेषु लुब्धेषु सततं चापकारिषु ॥ ३३ ॥

Segmented

द्रौपदी उवाच तद् अहम् तेजसः कालम् तव मन्ये नर-अधिपैः धार्तराष्ट्रेषु लुब्धेषु सततम् च अपकारिन्

Analysis

Word Lemma Parse
द्रौपदी द्रौपदी pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तद् तद् pos=n,g=n,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
तेजसः तेजस् pos=n,g=n,c=6,n=s
कालम् काल pos=n,g=m,c=2,n=s
तव त्वद् pos=n,g=,c=6,n=s
मन्ये मन् pos=v,p=1,n=s,l=lat
नर नर pos=n,comp=y
अधिपैः अधिप pos=n,g=m,c=8,n=s
धार्तराष्ट्रेषु धार्तराष्ट्र pos=n,g=m,c=7,n=p
लुब्धेषु लुभ् pos=va,g=m,c=7,n=p,f=part
सततम् सततम् pos=i
pos=i
अपकारिन् अपकारिन् pos=a,g=m,c=7,n=p