Original

एत एवंविधाः कालाः क्षमायाः परिकीर्तिताः ।अतोऽन्यथानुवर्तत्सु तेजसः काल उच्यते ॥ ३२ ॥

Segmented

एत एवंविधाः कालाः क्षमायाः परिकीर्तिताः अतो अन्यथा अनुवृत् तेजसः काल उच्यते

Analysis

Word Lemma Parse
एत एतद् pos=n,g=m,c=1,n=p
एवंविधाः एवंविध pos=a,g=m,c=1,n=p
कालाः काल pos=n,g=m,c=1,n=p
क्षमायाः क्षमा pos=n,g=f,c=6,n=s
परिकीर्तिताः परिकीर्तय् pos=va,g=m,c=1,n=p,f=part
अतो अतस् pos=i
अन्यथा अन्यथा pos=i
अनुवृत् अनुवृत् pos=va,g=m,c=7,n=p,f=part
तेजसः तेजस् pos=n,g=n,c=6,n=s
काल काल pos=n,g=m,c=1,n=s
उच्यते वच् pos=v,p=3,n=s,l=lat