Original

देशकालौ तु संप्रेक्ष्य बलाबलमथात्मनः ।नादेशकाले किंचित्स्याद्देशः कालः प्रतीक्ष्यते ।तथा लोकभयाच्चैव क्षन्तव्यमपराधिनः ॥ ३१ ॥

Segmented

देश-कालौ तु सम्प्रेक्ष्य बलाबलम् अथ आत्मनः न अदेश-काले किंचित् स्याद् देशः कालः प्रतीक्ष्यते तथा लोक-भयात् च एव क्षन्तव्यम् अपराधिनः

Analysis

Word Lemma Parse
देश देश pos=n,comp=y
कालौ काल pos=n,g=m,c=2,n=d
तु तु pos=i
सम्प्रेक्ष्य सम्प्रेक्ष् pos=vi
बलाबलम् बलाबल pos=n,g=n,c=2,n=s
अथ अथ pos=i
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
pos=i
अदेश अदेश pos=n,comp=y
काले काल pos=n,g=m,c=7,n=s
किंचित् कश्चित् pos=n,g=n,c=1,n=s
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
देशः देश pos=n,g=m,c=1,n=s
कालः काल pos=n,g=m,c=1,n=s
प्रतीक्ष्यते प्रतीक्ष् pos=v,p=3,n=s,l=lat
तथा तथा pos=i
लोक लोक pos=n,comp=y
भयात् भय pos=n,g=n,c=5,n=s
pos=i
एव एव pos=i
क्षन्तव्यम् क्षम् pos=va,g=n,c=1,n=s,f=krtya
अपराधिनः अपराधिन् pos=a,g=m,c=6,n=s