Original

मृदुना मार्दवं हन्ति मृदुना हन्ति दारुणम् ।नासाध्यं मृदुना किंचित्तस्मात्तीक्ष्णतरो मृदुः ॥ ३० ॥

Segmented

मृदुना मार्दवम् हन्ति मृदुना हन्ति दारुणम् न असाध्यम् मृदुना किंचित् तस्मात् तीक्ष्णतरो मृदुः

Analysis

Word Lemma Parse
मृदुना मृदु pos=a,g=m,c=3,n=s
मार्दवम् मार्दव pos=n,g=n,c=2,n=s
हन्ति हन् pos=v,p=3,n=s,l=lat
मृदुना मृदु pos=a,g=m,c=3,n=s
हन्ति हन् pos=v,p=3,n=s,l=lat
दारुणम् दारुण pos=n,g=n,c=2,n=s
pos=i
असाध्यम् असाध्य pos=a,g=n,c=1,n=s
मृदुना मृदु pos=a,g=m,c=3,n=s
किंचित् कश्चित् pos=n,g=n,c=1,n=s
तस्मात् तद् pos=n,g=n,c=5,n=s
तीक्ष्णतरो तीक्ष्णतर pos=a,g=m,c=1,n=s
मृदुः मृदु pos=a,g=m,c=1,n=s