Original

अजानता भवेत्कश्चिदपराधः कृतो यदि ।क्षन्तव्यमेव तस्याहुः सुपरीक्ष्य परीक्षया ॥ २९ ॥

Segmented

अजानता भवेत् कश्चिद् अपराधः कृतो यदि क्षन्तव्यम् एव तस्य आहुः सुपरीक्ष्य

Analysis

Word Lemma Parse
अजानता अजानत् pos=a,g=m,c=3,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
अपराधः अपराध pos=n,g=m,c=1,n=s
कृतो कृ pos=va,g=m,c=1,n=s,f=part
यदि यदि pos=i
क्षन्तव्यम् क्षम् pos=va,g=n,c=1,n=s,f=krtya
एव एव pos=i
तस्य तद् pos=n,g=m,c=6,n=s
आहुः अह् pos=v,p=3,n=p,l=lit
सुपरीक्ष्य परीक्षा pos=n,g=f,c=3,n=s