Original

सर्वस्यैकोऽपराधस्ते क्षन्तव्यः प्राणिनो भवेत् ।द्वितीये सति वध्यस्तु स्वल्पेऽप्यपकृते भवेत् ॥ २८ ॥

Segmented

सर्वस्य एकः ऽपराधस् ते क्षन्तव्यः प्राणिनो भवेत् द्वितीये सति वध्यस् तु स्वल्पे अपि अपकृते भवेत्

Analysis

Word Lemma Parse
सर्वस्य सर्व pos=n,g=m,c=6,n=s
एकः एक pos=n,g=m,c=1,n=s
ऽपराधस् अपराध pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=4,n=s
क्षन्तव्यः क्षम् pos=va,g=m,c=1,n=s,f=krtya
प्राणिनो प्राणिन् pos=n,g=m,c=6,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
द्वितीये द्वितीय pos=a,g=m,c=7,n=s
सति अस् pos=va,g=m,c=7,n=s,f=part
वध्यस् वध् pos=va,g=m,c=1,n=s,f=krtya
तु तु pos=i
स्वल्पे स्वल्प pos=a,g=m,c=7,n=s
अपि अपि pos=i
अपकृते अपकृ pos=va,g=m,c=7,n=s,f=part
भवेत् भू pos=v,p=3,n=s,l=vidhilin