Original

अथ चेद्बुद्धिजं कृत्वा ब्रूयुस्ते तदबुद्धिजम् ।पापान्स्वल्पेऽपि तान्हन्यादपराधे तथानृजून् ॥ २७ ॥

Segmented

अथ चेद् बुद्धि-जम् कृत्वा ब्रूयुस् ते तद् अबुद्धि-जम् पापान् स्वल्पे ऽपि तान् हन्याद् अपराधे तथा अनृजून्

Analysis

Word Lemma Parse
अथ अथ pos=i
चेद् चेद् pos=i
बुद्धि बुद्धि pos=n,comp=y
जम् pos=a,g=n,c=2,n=s
कृत्वा कृ pos=vi
ब्रूयुस् ब्रू pos=v,p=3,n=p,l=vidhilin
ते तद् pos=n,g=m,c=1,n=p
तद् तद् pos=n,g=n,c=2,n=s
अबुद्धि अबुद्धि pos=a,comp=y
जम् pos=a,g=n,c=2,n=s
पापान् पाप pos=a,g=m,c=2,n=p
स्वल्पे स्वल्प pos=a,g=m,c=7,n=s
ऽपि अपि pos=i
तान् तद् pos=n,g=m,c=2,n=p
हन्याद् हन् pos=v,p=3,n=s,l=vidhilin
अपराधे अपराध pos=n,g=m,c=7,n=s
तथा तथा pos=i
अनृजून् अनृजु pos=a,g=m,c=2,n=p