Original

अबुद्धिमाश्रितानां च क्षन्तव्यमपराधिनाम् ।न हि सर्वत्र पाण्डित्यं सुलभं पुरुषेण वै ॥ २६ ॥

Segmented

अबुद्धिम् आश्रितानाम् च क्षन्तव्यम् अपराधिनाम् न हि सर्वत्र पाण्डित्यम् सुलभम् पुरुषेण वै

Analysis

Word Lemma Parse
अबुद्धिम् अबुद्धि pos=a,g=m,c=2,n=s
आश्रितानाम् आश्रि pos=va,g=m,c=6,n=p,f=part
pos=i
क्षन्तव्यम् क्षम् pos=va,g=n,c=1,n=s,f=krtya
अपराधिनाम् अपराधिन् pos=a,g=m,c=6,n=p
pos=i
हि हि pos=i
सर्वत्र सर्वत्र pos=i
पाण्डित्यम् पाण्डित्य pos=n,g=n,c=1,n=s
सुलभम् सुलभ pos=a,g=n,c=1,n=s
पुरुषेण पुरुष pos=n,g=m,c=3,n=s
वै वै pos=i