Original

पूर्वोपकारी यस्तु स्यादपराधेऽगरीयसि ।उपकारेण तत्तस्य क्षन्तव्यमपराधिनः ॥ २५ ॥

Segmented

पूर्व-उपकारी यस् तु स्याद् अपराधे ऽगरीयसि उपकारेण तत् तस्य क्षन्तव्यम् अपराधिनः

Analysis

Word Lemma Parse
पूर्व पूर्व pos=n,comp=y
उपकारी उपकारिन् pos=a,g=m,c=1,n=s
यस् यद् pos=n,g=m,c=1,n=s
तु तु pos=i
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
अपराधे अपराध pos=n,g=m,c=7,n=s
ऽगरीयसि अगरीयस् pos=a,g=m,c=7,n=s
उपकारेण उपकार pos=n,g=m,c=3,n=s
तत् तद् pos=n,g=n,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
क्षन्तव्यम् क्षम् pos=va,g=n,c=1,n=s,f=krtya
अपराधिनः अपराधिन् pos=a,g=m,c=6,n=s