Original

क्षमाकालांस्तु वक्ष्यामि शृणु मे विस्तरेण तान् ।ये ते नित्यमसंत्याज्या यथा प्राहुर्मनीषिणः ॥ २४ ॥

Segmented

क्षमा-कालान् तु वक्ष्यामि शृणु मे विस्तरेण तान् ये ते नित्यम् असंत्याज्या यथा प्राहुः मनीषिणः

Analysis

Word Lemma Parse
क्षमा क्षमा pos=n,comp=y
कालान् काल pos=n,g=m,c=2,n=p
तु तु pos=i
वक्ष्यामि वच् pos=v,p=1,n=s,l=lrt
शृणु श्रु pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s
विस्तरेण विस्तर pos=n,g=m,c=3,n=s
तान् तद् pos=n,g=m,c=2,n=p
ये यद् pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
नित्यम् नित्यम् pos=i
असंत्याज्या असंत्याज्य pos=a,g=m,c=1,n=p
यथा यथा pos=i
प्राहुः प्राह् pos=v,p=3,n=p,l=lit
मनीषिणः मनीषिन् pos=a,g=m,c=1,n=p