Original

काले मृदुर्यो भवति काले भवति दारुणः ।स वै सुखमवाप्नोति लोकेऽमुष्मिन्निहैव च ॥ २३ ॥

Segmented

काले मृदुः यो भवति काले भवति दारुणः स वै सुखम् अवाप्नोति लोके ऽमुष्मिन्न् इह एव च

Analysis

Word Lemma Parse
काले काल pos=n,g=m,c=7,n=s
मृदुः मृदु pos=a,g=m,c=1,n=s
यो यद् pos=n,g=m,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
काले काल pos=n,g=m,c=7,n=s
भवति भू pos=v,p=3,n=s,l=lat
दारुणः दारुण pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
वै वै pos=i
सुखम् सुख pos=n,g=n,c=2,n=s
अवाप्नोति अवाप् pos=v,p=3,n=s,l=lat
लोके लोक pos=n,g=m,c=7,n=s
ऽमुष्मिन्न् अदस् pos=n,g=m,c=7,n=s
इह इह pos=i
एव एव pos=i
pos=i