Original

यस्मादुद्विजते लोकः कथं तस्य भवो भवेत् ।अन्तरं ह्यस्य दृष्ट्वैव लोको विकुरुते ध्रुवम् ।तस्मान्नात्युत्सृजेत्तेजो न च नित्यं मृदुर्भवेत् ॥ २२ ॥

Segmented

यस्माद् उद्विजते लोकः कथम् तस्य भवो भवेत् अन्तरम् हि अस्य दृष्ट्वा एव लोको विकुरुते ध्रुवम् तस्मान् न अति उत्सृजेत् तेजो न च नित्यम् मृदुः भवेत्

Analysis

Word Lemma Parse
यस्माद् यद् pos=n,g=m,c=5,n=s
उद्विजते उद्विज् pos=v,p=3,n=s,l=lat
लोकः लोक pos=n,g=m,c=1,n=s
कथम् कथम् pos=i
तस्य तद् pos=n,g=m,c=6,n=s
भवो भव pos=n,g=m,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
अन्तरम् अन्तर pos=n,g=n,c=2,n=s
हि हि pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
दृष्ट्वा दृश् pos=vi
एव एव pos=i
लोको लोक pos=n,g=m,c=1,n=s
विकुरुते विकृ pos=v,p=3,n=s,l=lat
ध्रुवम् ध्रुवम् pos=i
तस्मान् तद् pos=n,g=n,c=5,n=s
pos=i
अति अति pos=i
उत्सृजेत् उत्सृज् pos=v,p=3,n=s,l=vidhilin
तेजो तेजस् pos=n,g=n,c=2,n=s
pos=i
pos=i
नित्यम् नित्यम् pos=i
मृदुः मृदु pos=a,g=m,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin