Original

योऽपकर्तॄंश्च कर्तॄंश्च तेजसैवोपगच्छति ।तस्मादुद्विजते लोकः सर्पाद्वेश्मगतादिव ॥ २१ ॥

Segmented

यो अपकर्तृ च कर्तॄन् च तेजसा एव उपगच्छति तस्माद् उद्विजते लोकः सर्पाद् वेश्म-गतात् इव

Analysis

Word Lemma Parse
यो यद् pos=n,g=m,c=1,n=s
अपकर्तृ अपकर्तृ pos=a,g=m,c=2,n=p
pos=i
कर्तॄन् कर्तृ pos=a,g=m,c=2,n=p
pos=i
तेजसा तेजस् pos=n,g=n,c=3,n=s
एव एव pos=i
उपगच्छति उपगम् pos=v,p=3,n=s,l=lat
तस्माद् तद् pos=n,g=n,c=5,n=s
उद्विजते उद्विज् pos=v,p=3,n=s,l=lat
लोकः लोक pos=n,g=m,c=1,n=s
सर्पाद् सर्प pos=n,g=m,c=5,n=s
वेश्म वेश्मन् pos=n,comp=y
गतात् गम् pos=va,g=m,c=5,n=s,f=part
इव इव pos=i