Original

क्रोधाद्दण्डान्मनुष्येषु विविधान्पुरुषो नयन् ।भ्रश्यते शीघ्रमैश्वर्यात्प्राणेभ्यः स्वजनादपि ॥ २० ॥

Segmented

क्रोधाद् दण्डान् मनुष्येषु विविधान् पुरुषो नयन् भ्रश्यते शीघ्रम् ऐश्वर्यात् प्राणेभ्यः स्व-जनात् अपि

Analysis

Word Lemma Parse
क्रोधाद् क्रोध pos=n,g=m,c=5,n=s
दण्डान् दण्ड pos=n,g=m,c=5,n=s
मनुष्येषु मनुष्य pos=n,g=m,c=7,n=p
विविधान् विविध pos=a,g=m,c=2,n=p
पुरुषो पुरुष pos=n,g=m,c=1,n=s
नयन् नी pos=va,g=m,c=1,n=s,f=part
भ्रश्यते भ्रंश् pos=v,p=3,n=s,l=lat
शीघ्रम् शीघ्रम् pos=i
ऐश्वर्यात् ऐश्वर्य pos=n,g=n,c=5,n=s
प्राणेभ्यः प्राण pos=n,g=m,c=5,n=p
स्व स्व pos=a,comp=y
जनात् जन pos=n,g=m,c=5,n=s
अपि अपि pos=i